Original

नित्यं यस्तु सतो रक्षेदसतश्च निबर्हयेत् ।स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम् ॥ ४३ ॥

Segmented

नित्यम् यः तु सतो रक्षेद् असतः च निबर्हयेत् स एव राजा करणीयः तेन सर्वम् इदम् धृतम्

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
सतो सत् pos=a,g=m,c=2,n=p
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
असतः असत् pos=a,g=m,c=2,n=p
pos=i
निबर्हयेत् निबर्हय् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
करणीयः कृ pos=va,g=m,c=1,n=s,f=krtya
तेन तद् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
धृतम् धृ pos=va,g=n,c=1,n=s,f=part