Original

एवं ब्रह्मानधीयानं राजा यश्च न रक्षिता ।न वर्षति च यो मेघः सर्व एते निरर्थकाः ॥ ४२ ॥

Segmented

एवम् ब्रह्म-अनधीयानम् राजा यः च न रक्षिता न वर्षति च यो मेघः सर्व एते निरर्थकाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
अनधीयानम् अनधीयान pos=a,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
pos=i
वर्षति वृष् pos=v,p=3,n=s,l=lat
pos=i
यो यद् pos=n,g=m,c=1,n=s
मेघः मेघ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
निरर्थकाः निरर्थक pos=a,g=m,c=1,n=p