Original

यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।यथा ह्यनेत्रः शकटः पथि क्षेत्रं यथोषरम् ॥ ४१ ॥

Segmented

यथा दारु-मयः हस्ती यथा चर्म-मयः मृगः यथा हि अनेत्रः शकटः पथि क्षेत्रम् यथा ऊखरम्

Analysis

Word Lemma Parse
यथा यथा pos=i
दारु दारु pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
हस्ती हस्तिन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
चर्म चर्मन् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s
यथा यथा pos=i
हि हि pos=i
अनेत्रः अनेत्र pos=a,g=m,c=1,n=s
शकटः शकट pos=n,g=m,c=1,n=s
पथि पथिन् pos=n,g=,c=7,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
यथा यथा pos=i
ऊखरम् ऊषर pos=a,g=n,c=1,n=s