Original

किमुक्ष्णावहता कृत्यं किं धेन्वा चाप्यदुग्धया ।वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता ॥ ४० ॥

Segmented

किम् उक्षना अवहत् कृत्यम् किम् धेन्वा च अपि अदुग्धया वन्ध्यया भार्यया को ऽर्थः को ऽर्थो राज्ञा अपि अरक्षत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
उक्षना उक्षन् pos=n,g=m,c=3,n=s
अवहत् अवहत् pos=a,g=m,c=3,n=s
कृत्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
किम् pos=n,g=n,c=1,n=s
धेन्वा धेनु pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
अदुग्धया अदुग्ध pos=a,g=f,c=3,n=s
वन्ध्यया वन्ध्य pos=a,g=f,c=3,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
को pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
अपि अपि pos=i
अरक्षत् अरक्षत् pos=a,g=m,c=3,n=s