Original

भीष्म उवाच ।सुरा लवणमित्येव तिलान्केसरिणः पशून् ।ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर ॥ ४ ॥

Segmented

भीष्म उवाच सुरा लवणम् इति एव तिलान् केसरिणः पशून् ऋषभान् मधु मांसम् च कृतान्नम् च युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुरा सुरा pos=n,g=f,c=2,n=p
लवणम् लवण pos=n,g=n,c=2,n=s
इति इति pos=i
एव एव pos=i
तिलान् तिल pos=n,g=m,c=2,n=p
केसरिणः केसरिन् pos=a,g=m,c=2,n=p
पशून् पशु pos=n,g=m,c=2,n=p
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
मधु मधु pos=n,g=n,c=2,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
pos=i
कृतान्नम् कृतान्न pos=n,g=n,c=2,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s