Original

तमेव पूजयेरंस्ते प्रीत्या स्वमिव बान्धवम् ।महद्ध्यभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति ॥ ३९ ॥

Segmented

तम् एव पूजयेरन् ते प्रीत्या स्वम् इव बान्धवम् महत् हि अभीक्ष्णम् कौरव्य कर्ता सत्-मानम् अर्हति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
पूजयेरन् पूजय् pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
इव इव pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
हि हि pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
सत् सत् pos=a,comp=y
मानम् मान pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat