Original

भीष्म उवाच ।अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत् ।शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति ॥ ३७ ॥

Segmented

भीष्म उवाच अपारे यो भवेत् पारम् अप्लवे यः प्लवो भवेत् शूद्रो वा यदि वा अपि अन्यः सर्वथा मानम् अर्हति

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपारे अपार pos=a,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पारम् पार pos=n,g=n,c=1,n=s
अप्लवे अप्लव pos=a,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
प्लवो प्लव pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शूद्रो शूद्र pos=n,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
सर्वथा सर्वथा pos=i
मानम् मान pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat