Original

युधिष्ठिर उवाच ।अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसंकरे ।संप्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद्बली ॥ ३४ ॥

Segmented

युधिष्ठिर उवाच अभ्युत्थिते दस्यु-बले क्षत्र-अर्थे वर्ण-संकरे सम्प्रमूढेषु वर्णेषु यदि अन्यः ऽभिभवेद् बली

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभ्युत्थिते अभ्युत्था pos=va,g=n,c=7,n=s,f=part
दस्यु दस्यु pos=n,comp=y
बले बल pos=n,g=n,c=7,n=s
क्षत्र क्षत्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वर्ण वर्ण pos=n,comp=y
संकरे संकर pos=n,g=m,c=7,n=s
सम्प्रमूढेषु सम्प्रमुह् pos=va,g=m,c=7,n=p,f=part
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
यदि यदि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽभिभवेद् अभिभू pos=v,p=3,n=s,l=vidhilin
बली बलिन् pos=a,g=m,c=1,n=s