Original

ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति ।आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च ॥ ३३ ॥

Segmented

ब्राह्मणः त्रिषु कालेषु शस्त्रम् गृह्णानः न दुष्यति आत्म-त्राणे वर्ण-दोषे दुर्गस्य नियमेषु च

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
कालेषु काल pos=n,g=m,c=7,n=p
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
गृह्णानः ग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
त्राणे त्राण pos=n,g=n,c=7,n=s
वर्ण वर्ण pos=n,comp=y
दोषे दोष pos=n,g=m,c=7,n=s
दुर्गस्य दुर्ग pos=n,g=n,c=6,n=s
नियमेषु नियम pos=n,g=m,c=7,n=p
pos=i