Original

भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि ।कारणाद्देशकालस्य देशकालः स तादृशः ॥ ३१ ॥

Segmented

भवति अधर्मः धर्मो हि धर्म-अधर्मौ उभौ अपि कारणाद् देश-कालस्य देश-कालः स तादृशः

Analysis

Word Lemma Parse
भवति भू pos=v,p=3,n=s,l=lat
अधर्मः अधर्म pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i
कारणाद् कारण pos=n,g=n,c=5,n=s
देश देश pos=n,comp=y
कालस्य काल pos=n,g=m,c=6,n=s
देश देश pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तादृशः तादृश pos=a,g=m,c=1,n=s