Original

युधिष्ठिर उवाच ।कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते ।ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ ॥ ३ ॥

Segmented

युधिष्ठिर उवाच कानि पण्यानि विक्रीणन् स्वर्ग-लोकात् न हीयते ब्राह्मणो वैश्य-धर्मेण वर्तयन् भरत-ऋषभ

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कानि pos=n,g=n,c=2,n=p
पण्यानि पण्य pos=n,g=n,c=2,n=p
विक्रीणन् विक्री pos=va,g=m,c=1,n=s,f=part
स्वर्ग स्वर्ग pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वैश्य वैश्य pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s