Original

तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति ।ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता ।ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत् ॥ २९ ॥

Segmented

तेभ्यो नमः च भद्रम् च ये शरीराणि जुह्वति ब्रह्म-द्विषः नियम् तेषाम् नो ऽस्तु सलोकता ब्रह्म-लोक-जितः स्वर्ग्यान् वीरान् तान् मनुः अब्रवीत्

Analysis

Word Lemma Parse
तेभ्यो तद् pos=n,g=m,c=4,n=p
नमः नमस् pos=n,g=n,c=1,n=s
pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
शरीराणि शरीर pos=n,g=n,c=2,n=p
जुह्वति हु pos=v,p=3,n=p,l=lat
ब्रह्म ब्रह्मन् pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=2,n=p
नियम् नियम् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
नो मद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
सलोकता सलोकता pos=n,g=f,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
जितः जित् pos=a,g=m,c=2,n=p
स्वर्ग्यान् स्वर्ग्य pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
मनुः मनु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan