Original

अति स्विष्टस्वधीतानां लोकानति तपस्विनाम् ।अनाशकाग्न्योर्विशतां शूरा यान्ति परां गतिम् ।एवमेवात्मनस्त्यागान्नान्यं धर्मं विदुर्जनाः ॥ २८ ॥

Segmented

अति सु इष्ट-सु अधीतानाम् लोकान् अति तपस्विनाम् अनाशक-अग्न्योः विशताम् शूरा यान्ति पराम् गतिम् एवम् एव आत्मनः त्यागात् न अन्यम् धर्मम् विदुः जनाः

Analysis

Word Lemma Parse
अति अति pos=i
सु सु pos=i
इष्ट यज् pos=va,comp=y,f=part
सु सु pos=i
अधीतानाम् अधी pos=va,g=m,c=6,n=p,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
अति अति pos=i
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
अनाशक अनाशक pos=n,comp=y
अग्न्योः अग्नि pos=n,g=m,c=7,n=d
विशताम् विश् pos=va,g=m,c=6,n=p,f=part
शूरा शूर pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
त्यागात् त्याग pos=n,g=m,c=5,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p