Original

मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते ।ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते ॥ २७ ॥

Segmented

मनस्विनो मन्युमन्तः पुण्य-लोकाः भवन्ति ते ब्राह्मण-अर्थम् हि सर्वेषाम् शस्त्र-ग्रहणम् इष्यते

Analysis

Word Lemma Parse
मनस्विनो मनस्विन् pos=a,g=m,c=1,n=p
मन्युमन्तः मन्युमत् pos=a,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
शस्त्र शस्त्र pos=n,comp=y
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat