Original

ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः ।ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च ॥ २६ ॥

Segmented

ये तत्र युद्धम् कुर्वन्ति त्यक्त्वा जीवितम् आत्मनः ब्राह्मणान् परिरक्षन्तो धर्मम् आत्मानम् एव च

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
त्यक्त्वा त्यज् pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
परिरक्षन्तो परिरक्ष् pos=va,g=m,c=1,n=p,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i