Original

ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले ।दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः ॥ २५ ॥

Segmented

ब्रह्म-वीर्ये मृदूभूते क्षत्र-वीर्ये च दुर्बले दुष्टेषु सर्व-वर्णेषु ब्राह्मणान् प्रति सर्वशः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
वीर्ये वीर्य pos=n,g=n,c=7,n=s
मृदूभूते मृदूभू pos=va,g=n,c=7,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
वीर्ये वीर्य pos=n,g=n,c=7,n=s
pos=i
दुर्बले दुर्बल pos=a,g=n,c=7,n=s
दुष्टेषु दुष् pos=va,g=m,c=7,n=p,f=part
सर्व सर्व pos=n,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
सर्वशः सर्वशस् pos=i