Original

यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते ।क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः ॥ २३ ॥

Segmented

यदा छिनत्ति अयः ऽश्मानम् अग्निः च अपः ऽभिपद्यते क्षत्रम् च ब्राह्मणम् द्वेष्टि तदा शाम्यन्ति ते त्रयः

Analysis

Word Lemma Parse
यदा यदा pos=i
छिनत्ति छिद् pos=v,p=3,n=s,l=lat
अयः अयस् pos=n,g=n,c=1,n=s
ऽश्मानम् अश्मन् pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
अपः अप् pos=n,g=m,c=2,n=p
ऽभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
शाम्यन्ति शम् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p