Original

क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः ।ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ॥ २१ ॥

Segmented

क्षत्रस्य अभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः ब्रह्मा एव संनियन्तृ स्यात् क्षत्रम् हि ब्रह्म-सम्भवम्

Analysis

Word Lemma Parse
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
अभिप्रवृद्धस्य अभिप्रवृध् pos=va,g=n,c=6,n=s,f=part
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
विशेषतः विशेषतः pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
संनियन्तृ संनियन्तृ pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
हि हि pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s