Original

भीष्म उवाच ।तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च ।अमायया मायया च नियन्तव्यं तदा भवेत् ॥ २० ॥

Segmented

भीष्म उवाच तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च अमायया मायया च नियन्तव्यम् तदा भवेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i
अमायया अमाया pos=n,g=f,c=3,n=s
मायया माया pos=n,g=f,c=3,n=s
pos=i
नियन्तव्यम् नियम् pos=va,g=n,c=1,n=s,f=krtya
तदा तदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin