Original

भीष्म उवाच ।अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् ।कृषिगोरक्षमास्थाय व्यसने वृत्तिसंक्षये ॥ २ ॥

Segmented

भीष्म उवाच अशक्तः क्षत्र-धर्मेण वैश्य-धर्मेण वर्तयेत् कृषि-गोरक्षम् आस्थाय व्यसने वृत्ति-संक्षये

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशक्तः अशक्त pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
वैश्य वैश्य pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
वर्तयेत् वर्तय् pos=v,p=3,n=s,l=vidhilin
कृषि कृषि pos=n,comp=y
गोरक्षम् गोरक्ष pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
व्यसने व्यसन pos=n,g=n,c=7,n=s
वृत्ति वृत्ति pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s