Original

युधिष्ठिर उवाच ।अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति ।कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम् ॥ १९ ॥

Segmented

युधिष्ठिर उवाच अथ चेत् सर्वतः क्षत्रम् प्रदुष्येद् ब्राह्मणान् प्रति कः तस्य ब्राह्मणः त्राता को धर्मः किम् परायणम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
चेत् चेद् pos=i
सर्वतः सर्वतस् pos=i
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
प्रदुष्येद् प्रदुष् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
कः pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
त्राता त्रातृ pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s