Original

उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते ।सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर ॥ १८ ॥

Segmented

उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर

Analysis

Word Lemma Parse
उन्मर्यादे उन्मर्याद pos=a,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
संकरे संकर pos=n,g=m,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
pos=i
दुष्येयुः दुष् pos=v,p=3,n=p,l=vidhilin
शस्त्रवन्तो शस्त्रवत् pos=a,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s