Original

यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसंदधेत् ।तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु ॥ १७ ॥

Segmented

यदा तु विजयी राजा क्षेमम् राष्ट्रे ऽभिसंदधेत् तदा वर्णा यथाधर्मम् आविशेयुः स्व-कर्मसु

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
विजयी विजयिन् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
ऽभिसंदधेत् अभिसंधा pos=v,p=3,n=s,l=vidhilin
तदा तदा pos=i
वर्णा वर्ण pos=n,g=m,c=1,n=p
यथाधर्मम् यथाधर्मम् pos=i
आविशेयुः आविश् pos=v,p=3,n=p,l=vidhilin
स्व स्व pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p