Original

राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् ।तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता ॥ १६ ॥

Segmented

राज्ञो हि क्षीयमाणस्य ब्रह्म एव आहुः परायणम् तस्माद् ब्रह्म-बलेन एव समुत्थेयम् विजानता

Analysis

Word Lemma Parse
राज्ञो राजन् pos=n,g=m,c=6,n=s
हि हि pos=i
क्षीयमाणस्य क्षि pos=va,g=m,c=6,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
परायणम् परायण pos=n,g=n,c=2,n=s
तस्माद् तस्मात् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
एव एव pos=i
समुत्थेयम् समुत्था pos=va,g=n,c=1,n=s,f=krtya
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part