Original

तेषां ये वेदबलिनस्त उत्थाय समन्ततः ।राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः ॥ १५ ॥

Segmented

तेषाम् ये वेद-बलिनः ते उत्थाय समन्ततः राज्ञो बलम् वर्धयेयुः महा-इन्द्रस्य इव देवताः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
बलिनः बलिन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
उत्थाय उत्था pos=vi
समन्ततः समन्ततः pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
वर्धयेयुः वर्धय् pos=v,p=3,n=p,l=vidhilin
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
देवताः देवता pos=n,g=f,c=1,n=p