Original

भीष्म उवाच ।दानेन तपसा यज्ञैरद्रोहेण दमेन च ।ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः ॥ १४ ॥

Segmented

भीष्म उवाच दानेन तपसा यज्ञैः अद्रोहेण दमेन च ब्राह्मण-प्रमुखाः वर्णाः क्षेमम् इच्छेयुः आत्मनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दानेन दान pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
अद्रोहेण अद्रोह pos=n,g=m,c=3,n=s
दमेन दम pos=n,g=m,c=3,n=s
pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
इच्छेयुः इष् pos=v,p=3,n=p,l=vidhilin
आत्मनः आत्मन् pos=n,g=m,c=6,n=s