Original

भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु ।रुचिते वर्तते धर्मो न बलात्संप्रवर्तते ॥ १० ॥

Segmented

भवते ऽहम् ददानि इदम् भवान् एतत् प्रयच्छतु रुचिते वर्तते धर्मो न बलात् सम्प्रवर्तते

Analysis

Word Lemma Parse
भवते भवत् pos=a,g=m,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
ददानि दा pos=v,p=1,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्रयच्छतु प्रयम् pos=v,p=3,n=s,l=lot
रुचिते रुच् pos=va,g=n,c=7,n=s,f=part
वर्तते वृत् pos=v,p=3,n=s,l=lat
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
बलात् बल pos=n,g=n,c=5,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat