Original

न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः ।नानाहिताग्निर्विषये मामकान्तरमाविशः ॥ ९ ॥

Segmented

न च मे ब्राह्मणो अविद्वान् न अव्रती न अपि असोमपः न अनाहिताग्निः विषये मामक-अन्तरम् आविशः

Analysis

Word Lemma Parse
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
pos=i
अव्रती अव्रतिन् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
असोमपः असोमप pos=a,g=m,c=1,n=s
pos=i
अनाहिताग्निः अनाहिताग्नि pos=n,g=m,c=1,n=s
विषये विषय pos=n,g=m,c=7,n=s
मामक मामक pos=a,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आविशः आविश् pos=v,p=2,n=s,l=lan