Original

केकयानामधिपतिं रक्षो जग्राह दारुणम् ।स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ॥ ७ ॥

Segmented

केकयानाम् अधिपतिम् रक्षो जग्राह दारुणम् स्वाध्यायेन अन्वितम् राजन्न् अरण्ये संशित-व्रतम्

Analysis

Word Lemma Parse
केकयानाम् केकय pos=n,g=m,c=6,n=p
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
दारुणम् दारुण pos=a,g=n,c=1,n=s
स्वाध्यायेन स्वाध्याय pos=n,g=m,c=3,n=s
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s