Original

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गीतं केकयराजेन ह्रियमाणेन रक्षसा ॥ ६ ॥

Segmented

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् गीतम् केकय-राजेन ह्रियमाणेन रक्षसा

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
गीतम् गा pos=va,g=m,c=2,n=s,f=part
केकय केकय pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
ह्रियमाणेन हृ pos=va,g=m,c=3,n=s,f=part
रक्षसा रक्षस् pos=n,g=n,c=3,n=s