Original

अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा ।तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ॥ ५ ॥

Segmented

अभिशस्तम् इव आत्मानम् मन्यन्ते तेन कर्मणा तस्माद् राज-ऋषयः सर्वे ब्राह्मणान् अन्वपालयन्

Analysis

Word Lemma Parse
अभिशस्तम् अभिशंस् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तस्माद् तस्मात् pos=i
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अन्वपालयन् अनुपालय् pos=v,p=3,n=p,l=lan