Original

य एवं वर्तते राजा पौरजानपदेष्विह ।अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥ ३४ ॥

Segmented

य एवम् वर्तते राजा पौर-जानपदेषु इह अनुभूय इह भद्राणि प्राप्नोति इन्द्र-सलोकताम्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
पौर पौर pos=n,comp=y
जानपदेषु जानपद pos=n,g=m,c=7,n=p
इह इह pos=i
अनुभूय अनुभू pos=vi
इह इह pos=i
भद्राणि भद्र pos=a,g=n,c=2,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
इन्द्र इन्द्र pos=n,comp=y
सलोकताम् सलोकता pos=n,g=f,c=2,n=s