Original

तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः ।नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ॥ ३३ ॥

Segmented

तस्माद् राज्ञा विशेषेण विकर्मन्-स्थाः द्विजातयः नियम्याः संविभज् च प्रजा-अनुग्रह-कारणात्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
विशेषेण विशेषेण pos=i
विकर्मन् विकर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
नियम्याः नियम् pos=va,g=m,c=1,n=p,f=krtya
संविभज् संविभज् pos=va,g=m,c=1,n=p,f=krtya
pos=i
प्रजा प्रजा pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s