Original

भीष्म उवाच ।तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः ।आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते ॥ ३२ ॥

Segmented

भीष्म उवाच तस्माद् द्विजातीन् रक्षेत ते हि रक्षन्ति रक्षिताः आशीः एषाम् भवेद् राज्ञाम् राष्ट्रम् सम्यक् प्रवर्धते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्माद् तस्मात् pos=i
द्विजातीन् द्विजाति pos=n,g=m,c=2,n=p
रक्षेत रक्ष् pos=v,p=3,n=s,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
आशीः आशी pos=n,g=f,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
सम्यक् सम्यक् pos=i
प्रवर्धते प्रवृध् pos=v,p=3,n=s,l=lat