Original

येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् ।प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः ॥ ३१ ॥

Segmented

येषाम् पुरोगमा विप्रा येषाम् ब्रह्म-बलम् बलम् प्रिय-आतिथ्याः तथा दाराः ते वै स्वर्ग-जितः नराः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
पुरोगमा पुरोगम pos=a,g=m,c=1,n=p
विप्रा विप्र pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
आतिथ्याः आतिथ्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
दाराः दार pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
स्वर्ग स्वर्ग pos=n,comp=y
जितः जित् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p