Original

येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय ।न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् ॥ ३० ॥

Segmented

येषाम् गो ब्राह्मणाः रक्ष्याः प्रजा रक्ः च केकय न रक्षोभ्यो भयम् तेषाम् कुत एव तु मानुषात्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=n,c=6,n=p
गो गो pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
रक्ष्याः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
प्रजा प्रजा pos=n,g=f,c=1,n=p
रक्ः रक्ष् pos=va,g=f,c=1,n=p,f=krtya
pos=i
केकय केकय pos=n,g=m,c=8,n=s
pos=i
रक्षोभ्यो रक्षस् pos=n,g=n,c=5,n=p
भयम् भय pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कुत कुतस् pos=i
एव एव pos=i
तु तु pos=i
मानुषात् मानुष pos=n,g=m,c=5,n=s