Original

विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन ।इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ॥ ३ ॥

Segmented

विकर्मन्-स्थाः च न उपेक्ष्याः विप्रा राज्ञा कथंचन इति राज्ञाम् पुरावृत्तम् अभिजल्पन्ति साधवः

Analysis

Word Lemma Parse
विकर्मन् विकर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
pos=i
उपेक्ष्याः उपेक्ष् pos=va,g=m,c=1,n=p,f=krtya
विप्रा विप्र pos=n,g=m,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
कथंचन कथंचन pos=i
इति इति pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
पुरावृत्तम् पुरावृत्त pos=n,g=n,c=2,n=s
अभिजल्पन्ति अभिजल्प् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p