Original

राक्षस उवाच ।यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे ।तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् ॥ २९ ॥

Segmented

राक्षस उवाच यस्मात् सर्वासु अवस्थासु धर्मम् एव अन्ववेक्षसे तस्मात् प्राप्नुहि कैकेय गृहान् स्वस्ति व्रजामि अहम्

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्मात् यस्मात् pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अन्ववेक्षसे अन्ववेक्ष् pos=v,p=2,n=s,l=lat
तस्मात् तस्मात् pos=i
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
कैकेय कैकेय pos=n,g=m,c=8,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
व्रजामि व्रज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s