Original

गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम ।आशासते जना राष्ट्रे मामकान्तरमाविशः ॥ २८ ॥

Segmented

गो ब्राह्मणे च यज्ञे च नित्यम् स्वस्त्ययनम् मम आशासते जना राष्ट्रे मामक-अन्तरम् आविशः

Analysis

Word Lemma Parse
गो गो pos=i
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
pos=i
नित्यम् नित्यम् pos=i
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
आशासते आशास् pos=v,p=3,n=p,l=lat
जना जन pos=n,g=m,c=1,n=p
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
मामक मामक pos=a,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आविशः आविश् pos=v,p=2,n=s,l=lan