Original

दानेन दिव्यानभिवाञ्छामि लोकान्सत्येनाथो ब्राह्मणानां च गुप्त्या ।शुश्रूषया चापि गुरूनुपैमि न मे भयं विद्यते राक्षसेभ्यः ॥ २५ ॥

Segmented

दानेन दिव्यान् अभिवाञ्छामि लोकान् सत्येन अथो ब्राह्मणानाम् च गुप्त्या शुश्रूषया च अपि गुरून् उपैमि न मे भयम् विद्यते राक्षसेभ्यः

Analysis

Word Lemma Parse
दानेन दान pos=n,g=n,c=3,n=s
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
अभिवाञ्छामि अभिवाञ्छ् pos=v,p=1,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
सत्येन सत्य pos=n,g=n,c=3,n=s
अथो अथो pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
गुप्त्या गुप्ति pos=n,g=f,c=3,n=s
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
उपैमि उपे pos=v,p=1,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
राक्षसेभ्यः राक्षस pos=n,g=m,c=5,n=p