Original

वेदाध्ययनसंपन्नस्तपस्वी सर्वधर्मवित् ।स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः ॥ २४ ॥

Segmented

वेद-अध्ययन-सम्पन्नः तपस्वी सर्व-धर्म-विद् स्वामी सर्वस्य राज्यस्य श्रीमान् मे पुरोहितः

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
स्वामी स्वामिन् pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s