Original

नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः ।अनृत्विजं हुतं नास्ति मामकान्तरमाविशः ॥ २२ ॥

Segmented

न अब्रह्मचारी भिक्षावान् भिक्षुः वा अब्रह्मचारिकः अनृत्विजम् हुतम् न अस्ति मामक-अन्तरम् आविशः

Analysis

Word Lemma Parse
pos=i
अब्रह्मचारी अब्रह्मचारिन् pos=a,g=m,c=1,n=s
भिक्षावान् भिक्षावत् pos=a,g=m,c=1,n=s
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
वा वा pos=i
अब्रह्मचारिकः अब्रह्मचारिक pos=a,g=m,c=1,n=s
अनृत्विजम् अनृत्विज pos=a,g=n,c=1,n=s
हुतम् हुत pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मामक मामक pos=a,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आविशः आविश् pos=v,p=2,n=s,l=lan