Original

तपस्विनो मे विषये पूजिताः परिपालिताः ।संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः ॥ २० ॥

Segmented

तपस्विनो मे विषये पूजिताः परिपालिताः संविभक्ताः च सत्कृत्य मामक-अन्तरम् आविशः

Analysis

Word Lemma Parse
तपस्विनो तपस्विन् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
परिपालिताः परिपालय् pos=va,g=m,c=1,n=p,f=part
संविभक्ताः संविभज् pos=va,g=m,c=1,n=p,f=part
pos=i
सत्कृत्य सत्कृ pos=vi
मामक मामक pos=a,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आविशः आविश् pos=v,p=2,n=s,l=lan