Original

भीष्म उवाच ।अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् ।ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ॥ २ ॥

Segmented

भीष्म उवाच अब्राह्मणानाम् वित्तस्य स्वामी राजा इति वैदिकम् ब्राह्मणानाम् च ये केचिद् विकर्मन्-स्थाः भवन्ति उत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अब्राह्मणानाम् अब्राह्मण pos=n,g=m,c=6,n=p
वित्तस्य वित्त pos=n,g=n,c=6,n=s
स्वामी स्वामिन् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
वैदिकम् वैदिक pos=a,g=n,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विकर्मन् विकर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i