Original

कुलदेशादिधर्माणां प्रथितानां यथाविधि ।अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः ॥ १९ ॥

Segmented

कुल-देश-आदि-धर्माणाम् प्रथितानाम् यथाविधि अव्युच्छेत्ता अस्मि सर्वेषाम् मामक-अन्तरम् आविशः

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
देश देश pos=n,comp=y
आदि आदि pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
प्रथितानाम् प्रथ् pos=va,g=m,c=6,n=p,f=part
यथाविधि यथाविधि pos=i
अव्युच्छेत्ता अव्युच्छेत्तृ pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
मामक मामक pos=a,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आविशः आविश् pos=v,p=2,n=s,l=lan