Original

त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः ।मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः ॥ १७ ॥

Segmented

त्रीन् वर्णान् अनुतिष्ठन्ति यथावद् अनसूयकाः मम शूद्राः स्व-कर्म-स्थाः मामक-अन्तरम् आविशः

Analysis

Word Lemma Parse
त्रीन् त्रि pos=n,g=m,c=2,n=p
वर्णान् वर्ण pos=n,g=m,c=2,n=p
अनुतिष्ठन्ति अनुष्ठा pos=v,p=3,n=p,l=lat
यथावद् यथावत् pos=i
अनसूयकाः अनसूयक pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
शूद्राः शूद्र pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
मामक मामक pos=a,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आविशः आविश् pos=v,p=2,n=s,l=lan