Original

संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः ।मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः ॥ १६ ॥

Segmented

संविभागम् दमम् शौचम् सौहृदम् च व्यपाश्रिताः मम वैश्याः स्व-कर्म-स्थाः मामक-अन्तरम् आविशः

Analysis

Word Lemma Parse
संविभागम् संविभाग pos=n,g=m,c=2,n=s
दमम् दम pos=n,g=m,c=2,n=s
शौचम् शौच pos=n,g=n,c=2,n=s
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
pos=i
व्यपाश्रिताः व्यपाश्रि pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
वैश्याः वैश्य pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
मामक मामक pos=a,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आविशः आविश् pos=v,p=2,n=s,l=lan