Original

कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया ।अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः ॥ १५ ॥

Segmented

कृषि-गोरक्ष-वाणिज्यम् उपजीवन्ति अमायया अप्रमत्ताः क्रियावन्तः सु व्रताः सत्य-वादिनः

Analysis

Word Lemma Parse
कृषि कृषि pos=n,comp=y
गोरक्ष गोरक्ष pos=n,comp=y
वाणिज्यम् वाणिज्य pos=n,g=n,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
अमायया अमाया pos=n,g=f,c=3,n=s
अप्रमत्ताः अप्रमत्त pos=a,g=m,c=1,n=p
क्रियावन्तः क्रियावत् pos=a,g=m,c=1,n=p
सु सु pos=i
व्रताः व्रत pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p