Original

पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः ।ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः ॥ १२ ॥

Segmented

पूजिताः संविभक्ताः च मृदवः सत्य-वादिनः ब्राह्मणा मे स्व-कर्म-स्थाः मामक-अन्तरम् आविशः

Analysis

Word Lemma Parse
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
संविभक्ताः संविभज् pos=va,g=m,c=1,n=p,f=part
pos=i
मृदवः मृदु pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
मामक मामक pos=a,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आविशः आविश् pos=v,p=2,n=s,l=lan