Original

नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम ।अधीते नाव्रती कश्चिन्मामकान्तरमाविशः ॥ १० ॥

Segmented

नाना आप्त-दक्षिणैः यज्ञैः यजन्ते विषये मम अधीते न अव्रती कश्चिद् मामक-अन्तरम् आविशः

Analysis

Word Lemma Parse
नाना नाना pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
विषये विषय pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
अधीते अधी pos=v,p=3,n=s,l=lat
pos=i
अव्रती अव्रतिन् pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मामक मामक pos=a,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आविशः आविश् pos=v,p=2,n=s,l=lan